यम् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यम्यात् / यम्याद्
यम्यास्ताम्
यम्यासुः
मध्यम
यम्याः
यम्यास्तम्
यम्यास्त
उत्तम
यम्यासम्
यम्यास्व
यम्यास्म