यम् धातुरूपाणि - यमँ परिवेषणे मित् १९५३ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयति
यमयतः
यमयन्ति
मध्यम
यमयसि
यमयथः
यमयथ
उत्तम
यमयामि
यमयावः
यमयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रतुः / यमयांचक्रतुः / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्रुः / यमयांचक्रुः / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
मध्यम
यमयाञ्चकर्थ / यमयांचकर्थ / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चक्रथुः / यमयांचक्रथुः / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चक्र / यमयांचक्र / यमयाम्बभूव / यमयांबभूव / यमयामास
उत्तम
यमयाञ्चकर / यमयांचकर / यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृव / यमयांचकृव / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृम / यमयांचकृम / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयिता
यमयितारौ
यमयितारः
मध्यम
यमयितासि
यमयितास्थः
यमयितास्थ
उत्तम
यमयितास्मि
यमयितास्वः
यमयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयिष्यति
यमयिष्यतः
यमयिष्यन्ति
मध्यम
यमयिष्यसि
यमयिष्यथः
यमयिष्यथ
उत्तम
यमयिष्यामि
यमयिष्यावः
यमयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयतात् / यमयताद् / यमयतु
यमयताम्
यमयन्तु
मध्यम
यमयतात् / यमयताद् / यमय
यमयतम्
यमयत
उत्तम
यमयानि
यमयाव
यमयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयमयत् / अयमयद्
अयमयताम्
अयमयन्
मध्यम
अयमयः
अयमयतम्
अयमयत
उत्तम
अयमयम्
अयमयाव
अयमयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यमयेत् / यमयेद्
यमयेताम्
यमयेयुः
मध्यम
यमयेः
यमयेतम्
यमयेत
उत्तम
यमयेयम्
यमयेव
यमयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यम्यात् / यम्याद्
यम्यास्ताम्
यम्यासुः
मध्यम
यम्याः
यम्यास्तम्
यम्यास्त
उत्तम
यम्यासम्
यम्यास्व
यम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयीयमत् / अयीयमद्
अयीयमताम्
अयीयमन्
मध्यम
अयीयमः
अयीयमतम्
अयीयमत
उत्तम
अयीयमम्
अयीयमाव
अयीयमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयमयिष्यत् / अयमयिष्यद्
अयमयिष्यताम्
अयमयिष्यन्
मध्यम
अयमयिष्यः
अयमयिष्यतम्
अयमयिष्यत
उत्तम
अयमयिष्यम्
अयमयिष्याव
अयमयिष्याम