यम् धातुरूपाणि - यमँ परिवेषणे मित् १९५३ - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयते
यमयेते
यमयन्ते
मध्यम
यमयसे
यमयेथे
यमयध्वे
उत्तम
यमये
यमयावहे
यमयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्राते / यमयांचक्राते / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्रिरे / यमयांचक्रिरे / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
मध्यम
यमयाञ्चकृषे / यमयांचकृषे / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चक्राथे / यमयांचक्राथे / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चकृढ्वे / यमयांचकृढ्वे / यमयाम्बभूव / यमयांबभूव / यमयामास
उत्तम
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृवहे / यमयांचकृवहे / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृमहे / यमयांचकृमहे / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयिता
यमयितारौ
यमयितारः
मध्यम
यमयितासे
यमयितासाथे
यमयिताध्वे
उत्तम
यमयिताहे
यमयितास्वहे
यमयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयिष्यते
यमयिष्येते
यमयिष्यन्ते
मध्यम
यमयिष्यसे
यमयिष्येथे
यमयिष्यध्वे
उत्तम
यमयिष्ये
यमयिष्यावहे
यमयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यमयताम्
यमयेताम्
यमयन्ताम्
मध्यम
यमयस्व
यमयेथाम्
यमयध्वम्
उत्तम
यमयै
यमयावहै
यमयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयमयत
अयमयेताम्
अयमयन्त
मध्यम
अयमयथाः
अयमयेथाम्
अयमयध्वम्
उत्तम
अयमये
अयमयावहि
अयमयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यमयेत
यमयेयाताम्
यमयेरन्
मध्यम
यमयेथाः
यमयेयाथाम्
यमयेध्वम्
उत्तम
यमयेय
यमयेवहि
यमयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यमयिषीष्ट
यमयिषीयास्ताम्
यमयिषीरन्
मध्यम
यमयिषीष्ठाः
यमयिषीयास्थाम्
यमयिषीढ्वम् / यमयिषीध्वम्
उत्तम
यमयिषीय
यमयिषीवहि
यमयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयीयमत
अयीयमेताम्
अयीयमन्त
मध्यम
अयीयमथाः
अयीयमेथाम्
अयीयमध्वम्
उत्तम
अयीयमे
अयीयमावहि
अयीयमामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयमयिष्यत
अयमयिष्येताम्
अयमयिष्यन्त
मध्यम
अयमयिष्यथाः
अयमयिष्येथाम्
अयमयिष्यध्वम्
उत्तम
अयमयिष्ये
अयमयिष्यावहि
अयमयिष्यामहि