यम् धातुरूपाणि - यमँ परिवेषणे मित् १९५३ - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यमयति
यमयतः
यमयन्ति
मध्यम
यमयसि
यमयथः
यमयथ
उत्तम
यमयामि
यमयावः
यमयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यमयते
यमयेते
यमयन्ते
मध्यम
यमयसे
यमयेथे
यमयध्वे
उत्तम
यमये
यमयावहे
यमयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्रतुः / यमयांचक्रतुः / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्रुः / यमयांचक्रुः / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
मध्यम
यमयाञ्चकर्थ / यमयांचकर्थ / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चक्रथुः / यमयांचक्रथुः / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चक्र / यमयांचक्र / यमयाम्बभूव / यमयांबभूव / यमयामास
उत्तम
यमयाञ्चकर / यमयांचकर / यमयाञ्चकार / यमयांचकार / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृव / यमयांचकृव / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृम / यमयांचकृम / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चक्राते / यमयांचक्राते / यमयाम्बभूवतुः / यमयांबभूवतुः / यमयामासतुः
यमयाञ्चक्रिरे / यमयांचक्रिरे / यमयाम्बभूवुः / यमयांबभूवुः / यमयामासुः
मध्यम
यमयाञ्चकृषे / यमयांचकृषे / यमयाम्बभूविथ / यमयांबभूविथ / यमयामासिथ
यमयाञ्चक्राथे / यमयांचक्राथे / यमयाम्बभूवथुः / यमयांबभूवथुः / यमयामासथुः
यमयाञ्चकृढ्वे / यमयांचकृढ्वे / यमयाम्बभूव / यमयांबभूव / यमयामास
उत्तम
यमयाञ्चक्रे / यमयांचक्रे / यमयाम्बभूव / यमयांबभूव / यमयामास
यमयाञ्चकृवहे / यमयांचकृवहे / यमयाम्बभूविव / यमयांबभूविव / यमयामासिव
यमयाञ्चकृमहे / यमयांचकृमहे / यमयाम्बभूविम / यमयांबभूविम / यमयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यमयिता
यमयितारौ
यमयितारः
मध्यम
यमयितासि
यमयितास्थः
यमयितास्थ
उत्तम
यमयितास्मि
यमयितास्वः
यमयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यमयिता
यमयितारौ
यमयितारः
मध्यम
यमयितासे
यमयितासाथे
यमयिताध्वे
उत्तम
यमयिताहे
यमयितास्वहे
यमयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यमयिष्यति
यमयिष्यतः
यमयिष्यन्ति
मध्यम
यमयिष्यसि
यमयिष्यथः
यमयिष्यथ
उत्तम
यमयिष्यामि
यमयिष्यावः
यमयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यमयिष्यते
यमयिष्येते
यमयिष्यन्ते
मध्यम
यमयिष्यसे
यमयिष्येथे
यमयिष्यध्वे
उत्तम
यमयिष्ये
यमयिष्यावहे
यमयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यमयतात् / यमयताद् / यमयतु
यमयताम्
यमयन्तु
मध्यम
यमयतात् / यमयताद् / यमय
यमयतम्
यमयत
उत्तम
यमयानि
यमयाव
यमयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यमयताम्
यमयेताम्
यमयन्ताम्
मध्यम
यमयस्व
यमयेथाम्
यमयध्वम्
उत्तम
यमयै
यमयावहै
यमयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयमयत् / अयमयद्
अयमयताम्
अयमयन्
मध्यम
अयमयः
अयमयतम्
अयमयत
उत्तम
अयमयम्
अयमयाव
अयमयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयमयत
अयमयेताम्
अयमयन्त
मध्यम
अयमयथाः
अयमयेथाम्
अयमयध्वम्
उत्तम
अयमये
अयमयावहि
अयमयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यमयेत् / यमयेद्
यमयेताम्
यमयेयुः
मध्यम
यमयेः
यमयेतम्
यमयेत
उत्तम
यमयेयम्
यमयेव
यमयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यमयेत
यमयेयाताम्
यमयेरन्
मध्यम
यमयेथाः
यमयेयाथाम्
यमयेध्वम्
उत्तम
यमयेय
यमयेवहि
यमयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यम्यात् / यम्याद्
यम्यास्ताम्
यम्यासुः
मध्यम
यम्याः
यम्यास्तम्
यम्यास्त
उत्तम
यम्यासम्
यम्यास्व
यम्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यमयिषीष्ट
यमयिषीयास्ताम्
यमयिषीरन्
मध्यम
यमयिषीष्ठाः
यमयिषीयास्थाम्
यमयिषीढ्वम् / यमयिषीध्वम्
उत्तम
यमयिषीय
यमयिषीवहि
यमयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयीयमत् / अयीयमद्
अयीयमताम्
अयीयमन्
मध्यम
अयीयमः
अयीयमतम्
अयीयमत
उत्तम
अयीयमम्
अयीयमाव
अयीयमाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयीयमत
अयीयमेताम्
अयीयमन्त
मध्यम
अयीयमथाः
अयीयमेथाम्
अयीयमध्वम्
उत्तम
अयीयमे
अयीयमावहि
अयीयमामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयमयिष्यत् / अयमयिष्यद्
अयमयिष्यताम्
अयमयिष्यन्
मध्यम
अयमयिष्यः
अयमयिष्यतम्
अयमयिष्यत
उत्तम
अयमयिष्यम्
अयमयिष्याव
अयमयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयमयिष्यत
अयमयिष्येताम्
अयमयिष्यन्त
मध्यम
अयमयिष्यथाः
अयमयिष्येथाम्
अयमयिष्यध्वम्
उत्तम
अयमयिष्ये
अयमयिष्यावहि
अयमयिष्यामहि