यत् धातुरूपाणि

यतीँ प्रयत्ने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यतते
यतेते
यतन्ते
मध्यम
यतसे
यतेथे
यतध्वे
उत्तम
यते
यतावहे
यतामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
येते
येताते
येतिरे
मध्यम
येतिषे
येताथे
येतिध्वे
उत्तम
येते
येतिवहे
येतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यतिता
यतितारौ
यतितारः
मध्यम
यतितासे
यतितासाथे
यतिताध्वे
उत्तम
यतिताहे
यतितास्वहे
यतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यतिष्यते
यतिष्येते
यतिष्यन्ते
मध्यम
यतिष्यसे
यतिष्येथे
यतिष्यध्वे
उत्तम
यतिष्ये
यतिष्यावहे
यतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यतताम्
यतेताम्
यतन्ताम्
मध्यम
यतस्व
यतेथाम्
यतध्वम्
उत्तम
यतै
यतावहै
यतामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयतत
अयतेताम्
अयतन्त
मध्यम
अयतथाः
अयतेथाम्
अयतध्वम्
उत्तम
अयते
अयतावहि
अयतामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यतेत
यतेयाताम्
यतेरन्
मध्यम
यतेथाः
यतेयाथाम्
यतेध्वम्
उत्तम
यतेय
यतेवहि
यतेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यतिषीष्ट
यतिषीयास्ताम्
यतिषीरन्
मध्यम
यतिषीष्ठाः
यतिषीयास्थाम्
यतिषीध्वम्
उत्तम
यतिषीय
यतिषीवहि
यतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयतिष्ट
अयतिषाताम्
अयतिषत
मध्यम
अयतिष्ठाः
अयतिषाथाम्
अयतिढ्वम्
उत्तम
अयतिषि
अयतिष्वहि
अयतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयतिष्यत
अयतिष्येताम्
अयतिष्यन्त
मध्यम
अयतिष्यथाः
अयतिष्येथाम्
अयतिष्यध्वम्
उत्तम
अयतिष्ये
अयतिष्यावहि
अयतिष्यामहि