म्ना धातुरूपाणि - म्ना अभ्यासे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मनति
मनतः
मनन्ति
मध्यम
मनसि
मनथः
मनथ
उत्तम
मनामि
मनावः
मनामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मम्नौ
मम्नतुः
मम्नुः
मध्यम
मम्निथ / मम्नाथ
मम्नथुः
मम्न
उत्तम
मम्नौ
मम्निव
मम्निम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
म्नाता
म्नातारौ
म्नातारः
मध्यम
म्नातासि
म्नातास्थः
म्नातास्थ
उत्तम
म्नातास्मि
म्नातास्वः
म्नातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
म्नास्यति
म्नास्यतः
म्नास्यन्ति
मध्यम
म्नास्यसि
म्नास्यथः
म्नास्यथ
उत्तम
म्नास्यामि
म्नास्यावः
म्नास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मनतात् / मनताद् / मनतु
मनताम्
मनन्तु
मध्यम
मनतात् / मनताद् / मन
मनतम्
मनत
उत्तम
मनानि
मनाव
मनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमनत् / अमनद्
अमनताम्
अमनन्
मध्यम
अमनः
अमनतम्
अमनत
उत्तम
अमनम्
अमनाव
अमनाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मनेत् / मनेद्
मनेताम्
मनेयुः
मध्यम
मनेः
मनेतम्
मनेत
उत्तम
मनेयम्
मनेव
मनेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
म्नेयात् / म्नेयाद् / म्नायात् / म्नायाद्
म्नेयास्ताम् / म्नायास्ताम्
म्नेयासुः / म्नायासुः
मध्यम
म्नेयाः / म्नायाः
म्नेयास्तम् / म्नायास्तम्
म्नेयास्त / म्नायास्त
उत्तम
म्नेयासम् / म्नायासम्
म्नेयास्व / म्नायास्व
म्नेयास्म / म्नायास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्नासीत् / अम्नासीद्
अम्नासिष्टाम्
अम्नासिषुः
मध्यम
अम्नासीः
अम्नासिष्टम्
अम्नासिष्ट
उत्तम
अम्नासिषम्
अम्नासिष्व
अम्नासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्नास्यत् / अम्नास्यद्
अम्नास्यताम्
अम्नास्यन्
मध्यम
अम्नास्यः
अम्नास्यतम्
अम्नास्यत
उत्तम
अम्नास्यम्
अम्नास्याव
अम्नास्याम