मोक्ष् धातुरूपाणि - मोक्षँ आसने असने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोक्षयति
मोक्षयतः
मोक्षयन्ति
मध्यम
मोक्षयसि
मोक्षयथः
मोक्षयथ
उत्तम
मोक्षयामि
मोक्षयावः
मोक्षयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोक्षयाञ्चकार / मोक्षयांचकार / मोक्षयाम्बभूव / मोक्षयांबभूव / मोक्षयामास
मोक्षयाञ्चक्रतुः / मोक्षयांचक्रतुः / मोक्षयाम्बभूवतुः / मोक्षयांबभूवतुः / मोक्षयामासतुः
मोक्षयाञ्चक्रुः / मोक्षयांचक्रुः / मोक्षयाम्बभूवुः / मोक्षयांबभूवुः / मोक्षयामासुः
मध्यम
मोक्षयाञ्चकर्थ / मोक्षयांचकर्थ / मोक्षयाम्बभूविथ / मोक्षयांबभूविथ / मोक्षयामासिथ
मोक्षयाञ्चक्रथुः / मोक्षयांचक्रथुः / मोक्षयाम्बभूवथुः / मोक्षयांबभूवथुः / मोक्षयामासथुः
मोक्षयाञ्चक्र / मोक्षयांचक्र / मोक्षयाम्बभूव / मोक्षयांबभूव / मोक्षयामास
उत्तम
मोक्षयाञ्चकर / मोक्षयांचकर / मोक्षयाञ्चकार / मोक्षयांचकार / मोक्षयाम्बभूव / मोक्षयांबभूव / मोक्षयामास
मोक्षयाञ्चकृव / मोक्षयांचकृव / मोक्षयाम्बभूविव / मोक्षयांबभूविव / मोक्षयामासिव
मोक्षयाञ्चकृम / मोक्षयांचकृम / मोक्षयाम्बभूविम / मोक्षयांबभूविम / मोक्षयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोक्षयिता
मोक्षयितारौ
मोक्षयितारः
मध्यम
मोक्षयितासि
मोक्षयितास्थः
मोक्षयितास्थ
उत्तम
मोक्षयितास्मि
मोक्षयितास्वः
मोक्षयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोक्षयिष्यति
मोक्षयिष्यतः
मोक्षयिष्यन्ति
मध्यम
मोक्षयिष्यसि
मोक्षयिष्यथः
मोक्षयिष्यथ
उत्तम
मोक्षयिष्यामि
मोक्षयिष्यावः
मोक्षयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोक्षयतात् / मोक्षयताद् / मोक्षयतु
मोक्षयताम्
मोक्षयन्तु
मध्यम
मोक्षयतात् / मोक्षयताद् / मोक्षय
मोक्षयतम्
मोक्षयत
उत्तम
मोक्षयाणि
मोक्षयाव
मोक्षयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोक्षयत् / अमोक्षयद्
अमोक्षयताम्
अमोक्षयन्
मध्यम
अमोक्षयः
अमोक्षयतम्
अमोक्षयत
उत्तम
अमोक्षयम्
अमोक्षयाव
अमोक्षयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोक्षयेत् / मोक्षयेद्
मोक्षयेताम्
मोक्षयेयुः
मध्यम
मोक्षयेः
मोक्षयेतम्
मोक्षयेत
उत्तम
मोक्षयेयम्
मोक्षयेव
मोक्षयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोक्ष्यात् / मोक्ष्याद्
मोक्ष्यास्ताम्
मोक्ष्यासुः
मध्यम
मोक्ष्याः
मोक्ष्यास्तम्
मोक्ष्यास्त
उत्तम
मोक्ष्यासम्
मोक्ष्यास्व
मोक्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुमोक्षत् / अमुमोक्षद्
अमुमोक्षताम्
अमुमोक्षन्
मध्यम
अमुमोक्षः
अमुमोक्षतम्
अमुमोक्षत
उत्तम
अमुमोक्षम्
अमुमोक्षाव
अमुमोक्षाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोक्षयिष्यत् / अमोक्षयिष्यद्
अमोक्षयिष्यताम्
अमोक्षयिष्यन्
मध्यम
अमोक्षयिष्यः
अमोक्षयिष्यतम्
अमोक्षयिष्यत
उत्तम
अमोक्षयिष्यम्
अमोक्षयिष्याव
अमोक्षयिष्याम