मृड् धातुरूपाणि - मृडँ क्षोदे सुखे च - क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृड्णीयात् / मृड्णीयाद्
मृड्णीयाताम्
मृड्णीयुः
मध्यम
मृड्णीयाः
मृड्णीयातम्
मृड्णीयात
उत्तम
मृड्णीयाम्
मृड्णीयाव
मृड्णीयाम