मृज् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

मृजूँ शौचालङ्कारयोः - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मार्जयिष्यति / मार्जिष्यति / मार्क्ष्यति
मार्जयिष्यतः / मार्जिष्यतः / मार्क्ष्यतः
मार्जयिष्यन्ति / मार्जिष्यन्ति / मार्क्ष्यन्ति
मध्यम
मार्जयिष्यसि / मार्जिष्यसि / मार्क्ष्यसि
मार्जयिष्यथः / मार्जिष्यथः / मार्क्ष्यथः
मार्जयिष्यथ / मार्जिष्यथ / मार्क्ष्यथ
उत्तम
मार्जयिष्यामि / मार्जिष्यामि / मार्क्ष्यामि
मार्जयिष्यावः / मार्जिष्यावः / मार्क्ष्यावः
मार्जयिष्यामः / मार्जिष्यामः / मार्क्ष्यामः