मृज् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

मृजूँ शौचालङ्कारयोः - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मार्जयिता / मार्जिता / मार्ष्टा
मार्जयितारौ / मार्जितारौ / मार्ष्टारौ
मार्जयितारः / मार्जितारः / मार्ष्टारः
मध्यम
मार्जयितासि / मार्जितासि / मार्ष्टासि
मार्जयितास्थः / मार्जितास्थः / मार्ष्टास्थः
मार्जयितास्थ / मार्जितास्थ / मार्ष्टास्थ
उत्तम
मार्जयितास्मि / मार्जितास्मि / मार्ष्टास्मि
मार्जयितास्वः / मार्जितास्वः / मार्ष्टास्वः
मार्जयितास्मः / मार्जितास्मः / मार्ष्टास्मः