मृज् धातुरूपाणि

मृजूँ मृजूँश् शुद्धौ - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मार्ष्टि
मृष्टः
मार्जन्ति / मृजन्ति
मध्यम
मार्क्षि
मृष्ठः
मृष्ठ
उत्तम
मार्ज्मि
मृज्वः
मृज्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममार्ज
ममार्जतुः / ममृजतुः
ममार्जुः / ममृजुः
मध्यम
ममार्जिथ / ममार्ष्ठ
ममार्जथुः / ममृजथुः
ममार्ज / ममृज
उत्तम
ममार्ज
ममार्जिव / ममृजिव / ममृज्व
ममार्जिम / ममृजिम / ममृज्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मार्जिता / मार्ष्टा
मार्जितारौ / मार्ष्टारौ
मार्जितारः / मार्ष्टारः
मध्यम
मार्जितासि / मार्ष्टासि
मार्जितास्थः / मार्ष्टास्थः
मार्जितास्थ / मार्ष्टास्थ
उत्तम
मार्जितास्मि / मार्ष्टास्मि
मार्जितास्वः / मार्ष्टास्वः
मार्जितास्मः / मार्ष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मार्जिष्यति / मार्क्ष्यति
मार्जिष्यतः / मार्क्ष्यतः
मार्जिष्यन्ति / मार्क्ष्यन्ति
मध्यम
मार्जिष्यसि / मार्क्ष्यसि
मार्जिष्यथः / मार्क्ष्यथः
मार्जिष्यथ / मार्क्ष्यथ
उत्तम
मार्जिष्यामि / मार्क्ष्यामि
मार्जिष्यावः / मार्क्ष्यावः
मार्जिष्यामः / मार्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्टात् / मृष्टाद् / मार्ष्टु
मृष्टाम्
मार्जन्तु / मृजन्तु
मध्यम
मृष्टात् / मृष्टाद् / मृड्ढि
मृष्टम्
मृष्ट
उत्तम
मार्जानि
मार्जाव
मार्जाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमार्ट् / अमार्ड्
अमृष्टाम्
अमार्जन् / अमृजन्
मध्यम
अमार्ट् / अमार्ड्
अमृष्टम्
अमृष्ट
उत्तम
अमार्जम्
अमृज्व
अमृज्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृज्यात् / मृज्याद्
मृज्याताम्
मृज्युः
मध्यम
मृज्याः
मृज्यातम्
मृज्यात
उत्तम
मृज्याम्
मृज्याव
मृज्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृज्यात् / मृज्याद्
मृज्यास्ताम्
मृज्यासुः
मध्यम
मृज्याः
मृज्यास्तम्
मृज्यास्त
उत्तम
मृज्यासम्
मृज्यास्व
मृज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमार्जीत् / अमार्जीद् / अमार्क्षीत् / अमार्क्षीद्
अमार्जिष्टाम् / अमार्ष्टाम्
अमार्जिषुः / अमार्क्षुः
मध्यम
अमार्जीः / अमार्क्षीः
अमार्जिष्टम् / अमार्ष्टम्
अमार्जिष्ट / अमार्ष्ट
उत्तम
अमार्जिषम् / अमार्क्षम्
अमार्जिष्व / अमार्क्ष्व
अमार्जिष्म / अमार्क्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अमार्जिष्यन् / अमार्क्ष्यन्
मध्यम
अमार्जिष्यः / अमार्क्ष्यः
अमार्जिष्यतम् / अमार्क्ष्यतम्
अमार्जिष्यत / अमार्क्ष्यत
उत्तम
अमार्जिष्यम् / अमार्क्ष्यम्
अमार्जिष्याव / अमार्क्ष्याव
अमार्जिष्याम / अमार्क्ष्याम