मृज् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृज्यात् / मृज्याद्
मृज्याताम्
मृज्युः
मध्यम
मृज्याः
मृज्यातम्
मृज्यात
उत्तम
मृज्याम्
मृज्याव
मृज्याम