मृज् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मृज्यात् / मृज्याद्
मृज्यास्ताम्
मृज्यासुः
मध्यम
मृज्याः
मृज्यास्तम्
मृज्यास्त
उत्तम
मृज्यासम्
मृज्यास्व
मृज्यास्म