मू धातुरूपाणि - मूञ् बन्धने - क्र्यादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मूनाति
मूनीतः
मूनन्ति
मध्यम
मूनासि
मूनीथः
मूनीथ
उत्तम
मूनामि
मूनीवः
मूनीमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूनीते
मूनाते
मूनते
मध्यम
मूनीषे
मूनाथे
मूनीध्वे
उत्तम
मूने
मूनीवहे
मूनीमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मुमाव
मुमुवतुः
मुमुवुः
मध्यम
मुमविथ
मुमुवथुः
मुमुव
उत्तम
मुमव / मुमाव
मुमुविव
मुमुविम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुमुवे
मुमुवाते
मुमुविरे
मध्यम
मुमुविषे
मुमुवाथे
मुमुविढ्वे / मुमुविध्वे
उत्तम
मुमुवे
मुमुविवहे
मुमुविमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मविता
मवितारौ
मवितारः
मध्यम
मवितासि
मवितास्थः
मवितास्थ
उत्तम
मवितास्मि
मवितास्वः
मवितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मविता
मवितारौ
मवितारः
मध्यम
मवितासे
मवितासाथे
मविताध्वे
उत्तम
मविताहे
मवितास्वहे
मवितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मविष्यति
मविष्यतः
मविष्यन्ति
मध्यम
मविष्यसि
मविष्यथः
मविष्यथ
उत्तम
मविष्यामि
मविष्यावः
मविष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मविष्यते
मविष्येते
मविष्यन्ते
मध्यम
मविष्यसे
मविष्येथे
मविष्यध्वे
उत्तम
मविष्ये
मविष्यावहे
मविष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मूनीतात् / मूनीताद् / मूनातु
मूनीताम्
मूनन्तु
मध्यम
मूनीतात् / मूनीताद् / मूनीहि
मूनीतम्
मूनीत
उत्तम
मूनानि
मूनाव
मूनाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूनीताम्
मूनाताम्
मूनताम्
मध्यम
मूनीष्व
मूनाथाम्
मूनीध्वम्
उत्तम
मूनै
मूनावहै
मूनामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमूनात् / अमूनाद्
अमूनीताम्
अमूनन्
मध्यम
अमूनाः
अमूनीतम्
अमूनीत
उत्तम
अमूनाम्
अमूनीव
अमूनीम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमूनीत
अमूनाताम्
अमूनत
मध्यम
अमूनीथाः
अमूनाथाम्
अमूनीध्वम्
उत्तम
अमूनि
अमूनीवहि
अमूनीमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मूनीयात् / मूनीयाद्
मूनीयाताम्
मूनीयुः
मध्यम
मूनीयाः
मूनीयातम्
मूनीयात
उत्तम
मूनीयाम्
मूनीयाव
मूनीयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूनीत
मूनीयाताम्
मूनीरन्
मध्यम
मूनीथाः
मूनीयाथाम्
मूनीध्वम्
उत्तम
मूनीय
मूनीवहि
मूनीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मूयात् / मूयाद्
मूयास्ताम्
मूयासुः
मध्यम
मूयाः
मूयास्तम्
मूयास्त
उत्तम
मूयासम्
मूयास्व
मूयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मविषीष्ट
मविषीयास्ताम्
मविषीरन्
मध्यम
मविषीष्ठाः
मविषीयास्थाम्
मविषीढ्वम् / मविषीध्वम्
उत्तम
मविषीय
मविषीवहि
मविषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमावीत् / अमावीद्
अमाविष्टाम्
अमाविषुः
मध्यम
अमावीः
अमाविष्टम्
अमाविष्ट
उत्तम
अमाविषम्
अमाविष्व
अमाविष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमविष्ट
अमविषाताम्
अमविषत
मध्यम
अमविष्ठाः
अमविषाथाम्
अमविढ्वम् / अमविध्वम्
उत्तम
अमविषि
अमविष्वहि
अमविष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमविष्यत् / अमविष्यद्
अमविष्यताम्
अमविष्यन्
मध्यम
अमविष्यः
अमविष्यतम्
अमविष्यत
उत्तम
अमविष्यम्
अमविष्याव
अमविष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमविष्यत
अमविष्येताम्
अमविष्यन्त
मध्यम
अमविष्यथाः
अमविष्येथाम्
अमविष्यध्वम्
उत्तम
अमविष्ये
अमविष्यावहि
अमविष्यामहि