मुस्त् धातुरूपाणि - मुस्तँ सङ्घाते - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मुस्तयते
मुस्तयेते
मुस्तयन्ते
मध्यम
मुस्तयसे
मुस्तयेथे
मुस्तयध्वे
उत्तम
मुस्तये
मुस्तयावहे
मुस्तयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चक्राते / मुस्तयांचक्राते / मुस्तयाम्बभूवतुः / मुस्तयांबभूवतुः / मुस्तयामासतुः
मुस्तयाञ्चक्रिरे / मुस्तयांचक्रिरे / मुस्तयाम्बभूवुः / मुस्तयांबभूवुः / मुस्तयामासुः
मध्यम
मुस्तयाञ्चकृषे / मुस्तयांचकृषे / मुस्तयाम्बभूविथ / मुस्तयांबभूविथ / मुस्तयामासिथ
मुस्तयाञ्चक्राथे / मुस्तयांचक्राथे / मुस्तयाम्बभूवथुः / मुस्तयांबभूवथुः / मुस्तयामासथुः
मुस्तयाञ्चकृढ्वे / मुस्तयांचकृढ्वे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
उत्तम
मुस्तयाञ्चक्रे / मुस्तयांचक्रे / मुस्तयाम्बभूव / मुस्तयांबभूव / मुस्तयामास
मुस्तयाञ्चकृवहे / मुस्तयांचकृवहे / मुस्तयाम्बभूविव / मुस्तयांबभूविव / मुस्तयामासिव
मुस्तयाञ्चकृमहे / मुस्तयांचकृमहे / मुस्तयाम्बभूविम / मुस्तयांबभूविम / मुस्तयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मुस्तयिता
मुस्तयितारौ
मुस्तयितारः
मध्यम
मुस्तयितासे
मुस्तयितासाथे
मुस्तयिताध्वे
उत्तम
मुस्तयिताहे
मुस्तयितास्वहे
मुस्तयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मुस्तयिष्यते
मुस्तयिष्येते
मुस्तयिष्यन्ते
मध्यम
मुस्तयिष्यसे
मुस्तयिष्येथे
मुस्तयिष्यध्वे
उत्तम
मुस्तयिष्ये
मुस्तयिष्यावहे
मुस्तयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मुस्तयताम्
मुस्तयेताम्
मुस्तयन्ताम्
मध्यम
मुस्तयस्व
मुस्तयेथाम्
मुस्तयध्वम्
उत्तम
मुस्तयै
मुस्तयावहै
मुस्तयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुस्तयत
अमुस्तयेताम्
अमुस्तयन्त
मध्यम
अमुस्तयथाः
अमुस्तयेथाम्
अमुस्तयध्वम्
उत्तम
अमुस्तये
अमुस्तयावहि
अमुस्तयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मुस्तयेत
मुस्तयेयाताम्
मुस्तयेरन्
मध्यम
मुस्तयेथाः
मुस्तयेयाथाम्
मुस्तयेध्वम्
उत्तम
मुस्तयेय
मुस्तयेवहि
मुस्तयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मुस्तयिषीष्ट
मुस्तयिषीयास्ताम्
मुस्तयिषीरन्
मध्यम
मुस्तयिषीष्ठाः
मुस्तयिषीयास्थाम्
मुस्तयिषीढ्वम् / मुस्तयिषीध्वम्
उत्तम
मुस्तयिषीय
मुस्तयिषीवहि
मुस्तयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुमुस्तत
अमुमुस्तेताम्
अमुमुस्तन्त
मध्यम
अमुमुस्तथाः
अमुमुस्तेथाम्
अमुमुस्तध्वम्
उत्तम
अमुमुस्ते
अमुमुस्तावहि
अमुमुस्तामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुस्तयिष्यत
अमुस्तयिष्येताम्
अमुस्तयिष्यन्त
मध्यम
अमुस्तयिष्यथाः
अमुस्तयिष्येथाम्
अमुस्तयिष्यध्वम्
उत्तम
अमुस्तयिष्ये
अमुस्तयिष्यावहि
अमुस्तयिष्यामहि