मुस्त् धातुरूपाणि - मुस्तँ सङ्घाते - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुस्तयिता
मुस्तयितारौ
मुस्तयितारः
मध्यम
मुस्तयितासि
मुस्तयितास्थः
मुस्तयितास्थ
उत्तम
मुस्तयितास्मि
मुस्तयितास्वः
मुस्तयितास्मः