मुस्त् धातुरूपाणि - मुस्तँ सङ्घाते - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुस्त्यात् / मुस्त्याद्
मुस्त्यास्ताम्
मुस्त्यासुः
मध्यम
मुस्त्याः
मुस्त्यास्तम्
मुस्त्यास्त
उत्तम
मुस्त्यासम्
मुस्त्यास्व
मुस्त्यास्म