मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुञ्च्येत
मुञ्च्येयाताम्
मुञ्च्येरन्
मध्यम
मुञ्च्येथाः
मुञ्च्येयाथाम्
मुञ्च्येध्वम्
उत्तम
मुञ्च्येय
मुञ्च्येवहि
मुञ्च्येमहि