मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुञ्च्यताम्
मुञ्च्येताम्
मुञ्च्यन्ताम्
मध्यम
मुञ्च्यस्व
मुञ्च्येथाम्
मुञ्च्यध्वम्
उत्तम
मुञ्च्यै
मुञ्च्यावहै
मुञ्च्यामहै