मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुञ्चेत
मुञ्चेयाताम्
मुञ्चेरन्
मध्यम
मुञ्चेथाः
मुञ्चेयाथाम्
मुञ्चेध्वम्
उत्तम
मुञ्चेय
मुञ्चेवहि
मुञ्चेमहि