मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुञ्चिषीष्ट
मुञ्चिषीयास्ताम्
मुञ्चिषीरन्
मध्यम
मुञ्चिषीष्ठाः
मुञ्चिषीयास्थाम्
मुञ्चिषीध्वम्
उत्तम
मुञ्चिषीय
मुञ्चिषीवहि
मुञ्चिषीमहि