मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुङ्खिता
मुङ्खितारौ
मुङ्खितारः
मध्यम
मुङ्खितासे
मुङ्खितासाथे
मुङ्खिताध्वे
उत्तम
मुङ्खिताहे
मुङ्खितास्वहे
मुङ्खितास्महे