मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुमुङ्खे
मुमुङ्खाते
मुमुङ्खिरे
मध्यम
मुमुङ्खिषे
मुमुङ्खाथे
मुमुङ्खिध्वे
उत्तम
मुमुङ्खे
मुमुङ्खिवहे
मुमुङ्खिमहे