मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुङ्खेत् / मुङ्खेद्
मुङ्खेताम्
मुङ्खेयुः
मध्यम
मुङ्खेः
मुङ्खेतम्
मुङ्खेत
उत्तम
मुङ्खेयम्
मुङ्खेव
मुङ्खेम