मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुङ्खिता
मुङ्खितारौ
मुङ्खितारः
मध्यम
मुङ्खितासि
मुङ्खितास्थः
मुङ्खितास्थ
उत्तम
मुङ्खितास्मि
मुङ्खितास्वः
मुङ्खितास्मः