मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमुङ्खीत् / अमुङ्खीद्
अमुङ्खिष्टाम्
अमुङ्खिषुः
मध्यम
अमुङ्खीः
अमुङ्खिष्टम्
अमुङ्खिष्ट
उत्तम
अमुङ्खिषम्
अमुङ्खिष्व
अमुङ्खिष्म