मुद् धातुरूपाणि - मुदँ संसर्गे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयति
मोदयतः
मोदयन्ति
मध्यम
मोदयसि
मोदयथः
मोदयथ
उत्तम
मोदयामि
मोदयावः
मोदयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयाञ्चकार / मोदयांचकार / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्रतुः / मोदयांचक्रतुः / मोदयाम्बभूवतुः / मोदयांबभूवतुः / मोदयामासतुः
मोदयाञ्चक्रुः / मोदयांचक्रुः / मोदयाम्बभूवुः / मोदयांबभूवुः / मोदयामासुः
मध्यम
मोदयाञ्चकर्थ / मोदयांचकर्थ / मोदयाम्बभूविथ / मोदयांबभूविथ / मोदयामासिथ
मोदयाञ्चक्रथुः / मोदयांचक्रथुः / मोदयाम्बभूवथुः / मोदयांबभूवथुः / मोदयामासथुः
मोदयाञ्चक्र / मोदयांचक्र / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
उत्तम
मोदयाञ्चकर / मोदयांचकर / मोदयाञ्चकार / मोदयांचकार / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चकृव / मोदयांचकृव / मोदयाम्बभूविव / मोदयांबभूविव / मोदयामासिव
मोदयाञ्चकृम / मोदयांचकृम / मोदयाम्बभूविम / मोदयांबभूविम / मोदयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयिता
मोदयितारौ
मोदयितारः
मध्यम
मोदयितासि
मोदयितास्थः
मोदयितास्थ
उत्तम
मोदयितास्मि
मोदयितास्वः
मोदयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयिष्यति
मोदयिष्यतः
मोदयिष्यन्ति
मध्यम
मोदयिष्यसि
मोदयिष्यथः
मोदयिष्यथ
उत्तम
मोदयिष्यामि
मोदयिष्यावः
मोदयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयतात् / मोदयताद् / मोदयतु
मोदयताम्
मोदयन्तु
मध्यम
मोदयतात् / मोदयताद् / मोदय
मोदयतम्
मोदयत
उत्तम
मोदयानि
मोदयाव
मोदयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोदयत् / अमोदयद्
अमोदयताम्
अमोदयन्
मध्यम
अमोदयः
अमोदयतम्
अमोदयत
उत्तम
अमोदयम्
अमोदयाव
अमोदयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयेत् / मोदयेद्
मोदयेताम्
मोदयेयुः
मध्यम
मोदयेः
मोदयेतम्
मोदयेत
उत्तम
मोदयेयम्
मोदयेव
मोदयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोद्यात् / मोद्याद्
मोद्यास्ताम्
मोद्यासुः
मध्यम
मोद्याः
मोद्यास्तम्
मोद्यास्त
उत्तम
मोद्यासम्
मोद्यास्व
मोद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूमुदत् / अमूमुदद्
अमूमुदताम्
अमूमुदन्
मध्यम
अमूमुदः
अमूमुदतम्
अमूमुदत
उत्तम
अमूमुदम्
अमूमुदाव
अमूमुदाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोदयिष्यत् / अमोदयिष्यद्
अमोदयिष्यताम्
अमोदयिष्यन्
मध्यम
अमोदयिष्यः
अमोदयिष्यतम्
अमोदयिष्यत
उत्तम
अमोदयिष्यम्
अमोदयिष्याव
अमोदयिष्याम