मुद् धातुरूपाणि - मुदँ संसर्गे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयते
मोदयेते
मोदयन्ते
मध्यम
मोदयसे
मोदयेथे
मोदयध्वे
उत्तम
मोदये
मोदयावहे
मोदयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चक्राते / मोदयांचक्राते / मोदयाम्बभूवतुः / मोदयांबभूवतुः / मोदयामासतुः
मोदयाञ्चक्रिरे / मोदयांचक्रिरे / मोदयाम्बभूवुः / मोदयांबभूवुः / मोदयामासुः
मध्यम
मोदयाञ्चकृषे / मोदयांचकृषे / मोदयाम्बभूविथ / मोदयांबभूविथ / मोदयामासिथ
मोदयाञ्चक्राथे / मोदयांचक्राथे / मोदयाम्बभूवथुः / मोदयांबभूवथुः / मोदयामासथुः
मोदयाञ्चकृढ्वे / मोदयांचकृढ्वे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
उत्तम
मोदयाञ्चक्रे / मोदयांचक्रे / मोदयाम्बभूव / मोदयांबभूव / मोदयामास
मोदयाञ्चकृवहे / मोदयांचकृवहे / मोदयाम्बभूविव / मोदयांबभूविव / मोदयामासिव
मोदयाञ्चकृमहे / मोदयांचकृमहे / मोदयाम्बभूविम / मोदयांबभूविम / मोदयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयिता
मोदयितारौ
मोदयितारः
मध्यम
मोदयितासे
मोदयितासाथे
मोदयिताध्वे
उत्तम
मोदयिताहे
मोदयितास्वहे
मोदयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयिष्यते
मोदयिष्येते
मोदयिष्यन्ते
मध्यम
मोदयिष्यसे
मोदयिष्येथे
मोदयिष्यध्वे
उत्तम
मोदयिष्ये
मोदयिष्यावहे
मोदयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयताम्
मोदयेताम्
मोदयन्ताम्
मध्यम
मोदयस्व
मोदयेथाम्
मोदयध्वम्
उत्तम
मोदयै
मोदयावहै
मोदयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोदयत
अमोदयेताम्
अमोदयन्त
मध्यम
अमोदयथाः
अमोदयेथाम्
अमोदयध्वम्
उत्तम
अमोदये
अमोदयावहि
अमोदयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयेत
मोदयेयाताम्
मोदयेरन्
मध्यम
मोदयेथाः
मोदयेयाथाम्
मोदयेध्वम्
उत्तम
मोदयेय
मोदयेवहि
मोदयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोदयिषीष्ट
मोदयिषीयास्ताम्
मोदयिषीरन्
मध्यम
मोदयिषीष्ठाः
मोदयिषीयास्थाम्
मोदयिषीढ्वम् / मोदयिषीध्वम्
उत्तम
मोदयिषीय
मोदयिषीवहि
मोदयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूमुदत
अमूमुदेताम्
अमूमुदन्त
मध्यम
अमूमुदथाः
अमूमुदेथाम्
अमूमुदध्वम्
उत्तम
अमूमुदे
अमूमुदावहि
अमूमुदामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोदयिष्यत
अमोदयिष्येताम्
अमोदयिष्यन्त
मध्यम
अमोदयिष्यथाः
अमोदयिष्येथाम्
अमोदयिष्यध्वम्
उत्तम
अमोदयिष्ये
अमोदयिष्यावहि
अमोदयिष्यामहि