मुच् धातुरूपाणि

मुचॢँ मोक्षणे मोचने - तुदादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मुञ्चति
मुञ्चतः
मुञ्चन्ति
मध्यम
मुञ्चसि
मुञ्चथः
मुञ्चथ
उत्तम
मुञ्चामि
मुञ्चावः
मुञ्चामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुञ्चते
मुञ्चेते
मुञ्चन्ते
मध्यम
मुञ्चसे
मुञ्चेथे
मुञ्चध्वे
उत्तम
मुञ्चे
मुञ्चावहे
मुञ्चामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मुमोच
मुमुचतुः
मुमुचुः
मध्यम
मुमोचिथ
मुमुचथुः
मुमुच
उत्तम
मुमोच
मुमुचिव
मुमुचिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुमुचे
मुमुचाते
मुमुचिरे
मध्यम
मुमुचिषे
मुमुचाथे
मुमुचिध्वे
उत्तम
मुमुचे
मुमुचिवहे
मुमुचिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोक्ता
मोक्तारौ
मोक्तारः
मध्यम
मोक्तासि
मोक्तास्थः
मोक्तास्थ
उत्तम
मोक्तास्मि
मोक्तास्वः
मोक्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोक्ता
मोक्तारौ
मोक्तारः
मध्यम
मोक्तासे
मोक्तासाथे
मोक्ताध्वे
उत्तम
मोक्ताहे
मोक्तास्वहे
मोक्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोक्ष्यति
मोक्ष्यतः
मोक्ष्यन्ति
मध्यम
मोक्ष्यसि
मोक्ष्यथः
मोक्ष्यथ
उत्तम
मोक्ष्यामि
मोक्ष्यावः
मोक्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोक्ष्यते
मोक्ष्येते
मोक्ष्यन्ते
मध्यम
मोक्ष्यसे
मोक्ष्येथे
मोक्ष्यध्वे
उत्तम
मोक्ष्ये
मोक्ष्यावहे
मोक्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मुञ्चतात् / मुञ्चताद् / मुञ्चतु
मुञ्चताम्
मुञ्चन्तु
मध्यम
मुञ्चतात् / मुञ्चताद् / मुञ्च
मुञ्चतम्
मुञ्चत
उत्तम
मुञ्चानि
मुञ्चाव
मुञ्चाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुञ्चताम्
मुञ्चेताम्
मुञ्चन्ताम्
मध्यम
मुञ्चस्व
मुञ्चेथाम्
मुञ्चध्वम्
उत्तम
मुञ्चै
मुञ्चावहै
मुञ्चामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमुञ्चत् / अमुञ्चद्
अमुञ्चताम्
अमुञ्चन्
मध्यम
अमुञ्चः
अमुञ्चतम्
अमुञ्चत
उत्तम
अमुञ्चम्
अमुञ्चाव
अमुञ्चाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमुञ्चत
अमुञ्चेताम्
अमुञ्चन्त
मध्यम
अमुञ्चथाः
अमुञ्चेथाम्
अमुञ्चध्वम्
उत्तम
अमुञ्चे
अमुञ्चावहि
अमुञ्चामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मुञ्चेत् / मुञ्चेद्
मुञ्चेताम्
मुञ्चेयुः
मध्यम
मुञ्चेः
मुञ्चेतम्
मुञ्चेत
उत्तम
मुञ्चेयम्
मुञ्चेव
मुञ्चेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुञ्चेत
मुञ्चेयाताम्
मुञ्चेरन्
मध्यम
मुञ्चेथाः
मुञ्चेयाथाम्
मुञ्चेध्वम्
उत्तम
मुञ्चेय
मुञ्चेवहि
मुञ्चेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मुच्यात् / मुच्याद्
मुच्यास्ताम्
मुच्यासुः
मध्यम
मुच्याः
मुच्यास्तम्
मुच्यास्त
उत्तम
मुच्यासम्
मुच्यास्व
मुच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुक्षीष्ट
मुक्षीयास्ताम्
मुक्षीरन्
मध्यम
मुक्षीष्ठाः
मुक्षीयास्थाम्
मुक्षीध्वम्
उत्तम
मुक्षीय
मुक्षीवहि
मुक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमुचत् / अमुचद्
अमुचताम्
अमुचन्
मध्यम
अमुचः
अमुचतम्
अमुचत
उत्तम
अमुचम्
अमुचाव
अमुचाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमुक्त
अमुक्षाताम्
अमुक्षत
मध्यम
अमुक्थाः
अमुक्षाथाम्
अमुग्ध्वम्
उत्तम
अमुक्षि
अमुक्ष्वहि
अमुक्ष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमोक्ष्यत् / अमोक्ष्यद्
अमोक्ष्यताम्
अमोक्ष्यन्
मध्यम
अमोक्ष्यः
अमोक्ष्यतम्
अमोक्ष्यत
उत्तम
अमोक्ष्यम्
अमोक्ष्याव
अमोक्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमोक्ष्यत
अमोक्ष्येताम्
अमोक्ष्यन्त
मध्यम
अमोक्ष्यथाः
अमोक्ष्येथाम्
अमोक्ष्यध्वम्
उत्तम
अमोक्ष्ये
अमोक्ष्यावहि
अमोक्ष्यामहि