मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयते
मोचयेते
मोचयन्ते
मध्यम
मोचयसे
मोचयेथे
मोचयध्वे
उत्तम
मोचये
मोचयावहे
मोचयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयिता
मोचयितारौ
मोचयितारः
मध्यम
मोचयितासे
मोचयितासाथे
मोचयिताध्वे
उत्तम
मोचयिताहे
मोचयितास्वहे
मोचयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयिष्यते
मोचयिष्येते
मोचयिष्यन्ते
मध्यम
मोचयिष्यसे
मोचयिष्येथे
मोचयिष्यध्वे
उत्तम
मोचयिष्ये
मोचयिष्यावहे
मोचयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयताम्
मोचयेताम्
मोचयन्ताम्
मध्यम
मोचयस्व
मोचयेथाम्
मोचयध्वम्
उत्तम
मोचयै
मोचयावहै
मोचयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोचयत
अमोचयेताम्
अमोचयन्त
मध्यम
अमोचयथाः
अमोचयेथाम्
अमोचयध्वम्
उत्तम
अमोचये
अमोचयावहि
अमोचयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयेत
मोचयेयाताम्
मोचयेरन्
मध्यम
मोचयेथाः
मोचयेयाथाम्
मोचयेध्वम्
उत्तम
मोचयेय
मोचयेवहि
मोचयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयिषीष्ट
मोचयिषीयास्ताम्
मोचयिषीरन्
मध्यम
मोचयिषीष्ठाः
मोचयिषीयास्थाम्
मोचयिषीढ्वम् / मोचयिषीध्वम्
उत्तम
मोचयिषीय
मोचयिषीवहि
मोचयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूमुचत
अमूमुचेताम्
अमूमुचन्त
मध्यम
अमूमुचथाः
अमूमुचेथाम्
अमूमुचध्वम्
उत्तम
अमूमुचे
अमूमुचावहि
अमूमुचामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोचयिष्यत
अमोचयिष्येताम्
अमोचयिष्यन्त
मध्यम
अमोचयिष्यथाः
अमोचयिष्येथाम्
अमोचयिष्यध्वम्
उत्तम
अमोचयिष्ये
अमोचयिष्यावहि
अमोचयिष्यामहि