मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोचयति
मोचयतः
मोचयन्ति
मध्यम
मोचयसि
मोचयथः
मोचयथ
उत्तम
मोचयामि
मोचयावः
मोचयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयते
मोचयेते
मोचयन्ते
मध्यम
मोचयसे
मोचयेथे
मोचयध्वे
उत्तम
मोचये
मोचयावहे
मोचयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रतुः / मोचयांचक्रतुः / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रुः / मोचयांचक्रुः / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकर्थ / मोचयांचकर्थ / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्रथुः / मोचयांचक्रथुः / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्र / मोचयांचक्र / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चकर / मोचयांचकर / मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृव / मोचयांचकृव / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृम / मोचयांचकृम / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोचयिता
मोचयितारौ
मोचयितारः
मध्यम
मोचयितासि
मोचयितास्थः
मोचयितास्थ
उत्तम
मोचयितास्मि
मोचयितास्वः
मोचयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयिता
मोचयितारौ
मोचयितारः
मध्यम
मोचयितासे
मोचयितासाथे
मोचयिताध्वे
उत्तम
मोचयिताहे
मोचयितास्वहे
मोचयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोचयिष्यति
मोचयिष्यतः
मोचयिष्यन्ति
मध्यम
मोचयिष्यसि
मोचयिष्यथः
मोचयिष्यथ
उत्तम
मोचयिष्यामि
मोचयिष्यावः
मोचयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयिष्यते
मोचयिष्येते
मोचयिष्यन्ते
मध्यम
मोचयिष्यसे
मोचयिष्येथे
मोचयिष्यध्वे
उत्तम
मोचयिष्ये
मोचयिष्यावहे
मोचयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोचयतात् / मोचयताद् / मोचयतु
मोचयताम्
मोचयन्तु
मध्यम
मोचयतात् / मोचयताद् / मोचय
मोचयतम्
मोचयत
उत्तम
मोचयानि
मोचयाव
मोचयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयताम्
मोचयेताम्
मोचयन्ताम्
मध्यम
मोचयस्व
मोचयेथाम्
मोचयध्वम्
उत्तम
मोचयै
मोचयावहै
मोचयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमोचयत् / अमोचयद्
अमोचयताम्
अमोचयन्
मध्यम
अमोचयः
अमोचयतम्
अमोचयत
उत्तम
अमोचयम्
अमोचयाव
अमोचयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमोचयत
अमोचयेताम्
अमोचयन्त
मध्यम
अमोचयथाः
अमोचयेथाम्
अमोचयध्वम्
उत्तम
अमोचये
अमोचयावहि
अमोचयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोचयेत् / मोचयेद्
मोचयेताम्
मोचयेयुः
मध्यम
मोचयेः
मोचयेतम्
मोचयेत
उत्तम
मोचयेयम्
मोचयेव
मोचयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयेत
मोचयेयाताम्
मोचयेरन्
मध्यम
मोचयेथाः
मोचयेयाथाम्
मोचयेध्वम्
उत्तम
मोचयेय
मोचयेवहि
मोचयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोच्यात् / मोच्याद्
मोच्यास्ताम्
मोच्यासुः
मध्यम
मोच्याः
मोच्यास्तम्
मोच्यास्त
उत्तम
मोच्यासम्
मोच्यास्व
मोच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयिषीष्ट
मोचयिषीयास्ताम्
मोचयिषीरन्
मध्यम
मोचयिषीष्ठाः
मोचयिषीयास्थाम्
मोचयिषीढ्वम् / मोचयिषीध्वम्
उत्तम
मोचयिषीय
मोचयिषीवहि
मोचयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमूमुचत् / अमूमुचद्
अमूमुचताम्
अमूमुचन्
मध्यम
अमूमुचः
अमूमुचतम्
अमूमुचत
उत्तम
अमूमुचम्
अमूमुचाव
अमूमुचाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमूमुचत
अमूमुचेताम्
अमूमुचन्त
मध्यम
अमूमुचथाः
अमूमुचेथाम्
अमूमुचध्वम्
उत्तम
अमूमुचे
अमूमुचावहि
अमूमुचामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमोचयिष्यत् / अमोचयिष्यद्
अमोचयिष्यताम्
अमोचयिष्यन्
मध्यम
अमोचयिष्यः
अमोचयिष्यतम्
अमोचयिष्यत
उत्तम
अमोचयिष्यम्
अमोचयिष्याव
अमोचयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमोचयिष्यत
अमोचयिष्येताम्
अमोचयिष्यन्त
मध्यम
अमोचयिष्यथाः
अमोचयिष्येथाम्
अमोचयिष्यध्वम्
उत्तम
अमोचयिष्ये
अमोचयिष्यावहि
अमोचयिष्यामहि