मी धातुरूपाणि - मी गतौ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
माययति / मयति
माययतः / मयतः
माययन्ति / मयन्ति
मध्यम
माययसि / मयसि
माययथः / मयथः
माययथ / मयथ
उत्तम
माययामि / मयामि
माययावः / मयावः
माययामः / मयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमाय
माययाञ्चक्रतुः / माययांचक्रतुः / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्यतुः
माययाञ्चक्रुः / माययांचक्रुः / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्युः
मध्यम
माययाञ्चकर्थ / माययांचकर्थ / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिमयिथ
माययाञ्चक्रथुः / माययांचक्रथुः / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्यथुः
माययाञ्चक्र / माययांचक्र / माययाम्बभूव / माययांबभूव / माययामास / मिम्य
उत्तम
माययाञ्चकर / माययांचकर / माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमय / मिमाय
माययाञ्चकृव / माययांचकृव / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिव
माययाञ्चकृम / माययांचकृम / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
मध्यम
माययितासि / मयितासि
माययितास्थः / मयितास्थः
माययितास्थ / मयितास्थ
उत्तम
माययितास्मि / मयितास्मि
माययितास्वः / मयितास्वः
माययितास्मः / मयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
माययिष्यति / मयिष्यति
माययिष्यतः / मयिष्यतः
माययिष्यन्ति / मयिष्यन्ति
मध्यम
माययिष्यसि / मयिष्यसि
माययिष्यथः / मयिष्यथः
माययिष्यथ / मयिष्यथ
उत्तम
माययिष्यामि / मयिष्यामि
माययिष्यावः / मयिष्यावः
माययिष्यामः / मयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
माययतात् / माययताद् / माययतु / मयतात् / मयताद् / मयतु
माययताम् / मयताम्
माययन्तु / मयन्तु
मध्यम
माययतात् / माययताद् / मायय / मयतात् / मयताद् / मय
माययतम् / मयतम्
माययत / मयत
उत्तम
माययानि / मयानि
माययाव / मयाव
माययाम / मयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाययत् / अमाययद् / अमयत् / अमयद्
अमाययताम् / अमयताम्
अमाययन् / अमयन्
मध्यम
अमाययः / अमयः
अमाययतम् / अमयतम्
अमाययत / अमयत
उत्तम
अमाययम् / अमयम्
अमाययाव / अमयाव
अमाययाम / अमयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
माययेत् / माययेद् / मयेत् / मयेद्
माययेताम् / मयेताम्
माययेयुः / मयेयुः
मध्यम
माययेः / मयेः
माययेतम् / मयेतम्
माययेत / मयेत
उत्तम
माययेयम् / मयेयम्
माययेव / मयेव
माययेम / मयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
माय्यात् / माय्याद् / मीयात् / मीयाद्
माय्यास्ताम् / मीयास्ताम्
माय्यासुः / मीयासुः
मध्यम
माय्याः / मीयाः
माय्यास्तम् / मीयास्तम्
माय्यास्त / मीयास्त
उत्तम
माय्यासम् / मीयासम्
माय्यास्व / मीयास्व
माय्यास्म / मीयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमीमयत् / अमीमयद् / अमायीत् / अमायीद्
अमीमयताम् / अमायिष्टाम्
अमीमयन् / अमायिषुः
मध्यम
अमीमयः / अमायीः
अमीमयतम् / अमायिष्टम्
अमीमयत / अमायिष्ट
उत्तम
अमीमयम् / अमायिषम्
अमीमयाव / अमायिष्व
अमीमयाम / अमायिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाययिष्यत् / अमाययिष्यद् / अमयिष्यत् / अमयिष्यद्
अमाययिष्यताम् / अमयिष्यताम्
अमाययिष्यन् / अमयिष्यन्
मध्यम
अमाययिष्यः / अमयिष्यः
अमाययिष्यतम् / अमयिष्यतम्
अमाययिष्यत / अमयिष्यत
उत्तम
अमाययिष्यम् / अमयिष्यम्
अमाययिष्याव / अमयिष्याव
अमाययिष्याम / अमयिष्याम