मी धातुरूपाणि - मी गतौ - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
माययति / मयति
माययतः / मयतः
माययन्ति / मयन्ति
मध्यम
माययसि / मयसि
माययथः / मयथः
माययथ / मयथ
उत्तम
माययामि / मयामि
माययावः / मयावः
माययामः / मयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माययते / मयते
माययेते / मयेते
माययन्ते / मयन्ते
मध्यम
माययसे / मयसे
माययेथे / मयेथे
माययध्वे / मयध्वे
उत्तम
मायये / मये
माययावहे / मयावहे
माययामहे / मयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमाय
माययाञ्चक्रतुः / माययांचक्रतुः / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्यतुः
माययाञ्चक्रुः / माययांचक्रुः / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्युः
मध्यम
माययाञ्चकर्थ / माययांचकर्थ / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिमयिथ
माययाञ्चक्रथुः / माययांचक्रथुः / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्यथुः
माययाञ्चक्र / माययांचक्र / माययाम्बभूव / माययांबभूव / माययामास / मिम्य
उत्तम
माययाञ्चकर / माययांचकर / माययाञ्चकार / माययांचकार / माययाम्बभूव / माययांबभूव / माययामास / मिमय / मिमाय
माययाञ्चकृव / माययांचकृव / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिव
माययाञ्चकृम / माययांचकृम / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चक्राते / माययांचक्राते / माययाम्बभूवतुः / माययांबभूवतुः / माययामासतुः / मिम्याते
माययाञ्चक्रिरे / माययांचक्रिरे / माययाम्बभूवुः / माययांबभूवुः / माययामासुः / मिम्यिरे
मध्यम
माययाञ्चकृषे / माययांचकृषे / माययाम्बभूविथ / माययांबभूविथ / माययामासिथ / मिम्यिषे
माययाञ्चक्राथे / माययांचक्राथे / माययाम्बभूवथुः / माययांबभूवथुः / माययामासथुः / मिम्याथे
माययाञ्चकृढ्वे / माययांचकृढ्वे / माययाम्बभूव / माययांबभूव / माययामास / मिम्यिढ्वे / मिम्यिध्वे
उत्तम
माययाञ्चक्रे / माययांचक्रे / माययाम्बभूव / माययांबभूव / माययामास / मिम्ये
माययाञ्चकृवहे / माययांचकृवहे / माययाम्बभूविव / माययांबभूविव / माययामासिव / मिम्यिवहे
माययाञ्चकृमहे / माययांचकृमहे / माययाम्बभूविम / माययांबभूविम / माययामासिम / मिम्यिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
मध्यम
माययितासि / मयितासि
माययितास्थः / मयितास्थः
माययितास्थ / मयितास्थ
उत्तम
माययितास्मि / मयितास्मि
माययितास्वः / मयितास्वः
माययितास्मः / मयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माययिता / मयिता
माययितारौ / मयितारौ
माययितारः / मयितारः
मध्यम
माययितासे / मयितासे
माययितासाथे / मयितासाथे
माययिताध्वे / मयिताध्वे
उत्तम
माययिताहे / मयिताहे
माययितास्वहे / मयितास्वहे
माययितास्महे / मयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
माययिष्यति / मयिष्यति
माययिष्यतः / मयिष्यतः
माययिष्यन्ति / मयिष्यन्ति
मध्यम
माययिष्यसि / मयिष्यसि
माययिष्यथः / मयिष्यथः
माययिष्यथ / मयिष्यथ
उत्तम
माययिष्यामि / मयिष्यामि
माययिष्यावः / मयिष्यावः
माययिष्यामः / मयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माययिष्यते / मयिष्यते
माययिष्येते / मयिष्येते
माययिष्यन्ते / मयिष्यन्ते
मध्यम
माययिष्यसे / मयिष्यसे
माययिष्येथे / मयिष्येथे
माययिष्यध्वे / मयिष्यध्वे
उत्तम
माययिष्ये / मयिष्ये
माययिष्यावहे / मयिष्यावहे
माययिष्यामहे / मयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
माययतात् / माययताद् / माययतु / मयतात् / मयताद् / मयतु
माययताम् / मयताम्
माययन्तु / मयन्तु
मध्यम
माययतात् / माययताद् / मायय / मयतात् / मयताद् / मय
माययतम् / मयतम्
माययत / मयत
उत्तम
माययानि / मयानि
माययाव / मयाव
माययाम / मयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माययताम् / मयताम्
माययेताम् / मयेताम्
माययन्ताम् / मयन्ताम्
मध्यम
माययस्व / मयस्व
माययेथाम् / मयेथाम्
माययध्वम् / मयध्वम्
उत्तम
माययै / मयै
माययावहै / मयावहै
माययामहै / मयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमाययत् / अमाययद् / अमयत् / अमयद्
अमाययताम् / अमयताम्
अमाययन् / अमयन्
मध्यम
अमाययः / अमयः
अमाययतम् / अमयतम्
अमाययत / अमयत
उत्तम
अमाययम् / अमयम्
अमाययाव / अमयाव
अमाययाम / अमयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमाययत / अमयत
अमाययेताम् / अमयेताम्
अमाययन्त / अमयन्त
मध्यम
अमाययथाः / अमयथाः
अमाययेथाम् / अमयेथाम्
अमाययध्वम् / अमयध्वम्
उत्तम
अमायये / अमये
अमाययावहि / अमयावहि
अमाययामहि / अमयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
माययेत् / माययेद् / मयेत् / मयेद्
माययेताम् / मयेताम्
माययेयुः / मयेयुः
मध्यम
माययेः / मयेः
माययेतम् / मयेतम्
माययेत / मयेत
उत्तम
माययेयम् / मयेयम्
माययेव / मयेव
माययेम / मयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माययेत / मयेत
माययेयाताम् / मयेयाताम्
माययेरन् / मयेरन्
मध्यम
माययेथाः / मयेथाः
माययेयाथाम् / मयेयाथाम्
माययेध्वम् / मयेध्वम्
उत्तम
माययेय / मयेय
माययेवहि / मयेवहि
माययेमहि / मयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
माय्यात् / माय्याद् / मीयात् / मीयाद्
माय्यास्ताम् / मीयास्ताम्
माय्यासुः / मीयासुः
मध्यम
माय्याः / मीयाः
माय्यास्तम् / मीयास्तम्
माय्यास्त / मीयास्त
उत्तम
माय्यासम् / मीयासम्
माय्यास्व / मीयास्व
माय्यास्म / मीयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माययिषीष्ट / मयिषीष्ट
माययिषीयास्ताम् / मयिषीयास्ताम्
माययिषीरन् / मयिषीरन्
मध्यम
माययिषीष्ठाः / मयिषीष्ठाः
माययिषीयास्थाम् / मयिषीयास्थाम्
माययिषीढ्वम् / माययिषीध्वम् / मयिषीढ्वम् / मयिषीध्वम्
उत्तम
माययिषीय / मयिषीय
माययिषीवहि / मयिषीवहि
माययिषीमहि / मयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमीमयत् / अमीमयद् / अमायीत् / अमायीद्
अमीमयताम् / अमायिष्टाम्
अमीमयन् / अमायिषुः
मध्यम
अमीमयः / अमायीः
अमीमयतम् / अमायिष्टम्
अमीमयत / अमायिष्ट
उत्तम
अमीमयम् / अमायिषम्
अमीमयाव / अमायिष्व
अमीमयाम / अमायिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमीमयत / अमयिष्ट
अमीमयेताम् / अमयिषाताम्
अमीमयन्त / अमयिषत
मध्यम
अमीमयथाः / अमयिष्ठाः
अमीमयेथाम् / अमयिषाथाम्
अमीमयध्वम् / अमयिढ्वम् / अमयिध्वम्
उत्तम
अमीमये / अमयिषि
अमीमयावहि / अमयिष्वहि
अमीमयामहि / अमयिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमाययिष्यत् / अमाययिष्यद् / अमयिष्यत् / अमयिष्यद्
अमाययिष्यताम् / अमयिष्यताम्
अमाययिष्यन् / अमयिष्यन्
मध्यम
अमाययिष्यः / अमयिष्यः
अमाययिष्यतम् / अमयिष्यतम्
अमाययिष्यत / अमयिष्यत
उत्तम
अमाययिष्यम् / अमयिष्यम्
अमाययिष्याव / अमयिष्याव
अमाययिष्याम / अमयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमाययिष्यत / अमयिष्यत
अमाययिष्येताम् / अमयिष्येताम्
अमाययिष्यन्त / अमयिष्यन्त
मध्यम
अमाययिष्यथाः / अमयिष्यथाः
अमाययिष्येथाम् / अमयिष्येथाम्
अमाययिष्यध्वम् / अमयिष्यध्वम्
उत्तम
अमाययिष्ये / अमयिष्ये
अमाययिष्यावहि / अमयिष्यावहि
अमाययिष्यामहि / अमयिष्यामहि