मिद् धातुरूपाणि - मिदृँ मेधाहिंसनयोः - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मेदति
मेदतः
मेदन्ति
मध्यम
मेदसि
मेदथः
मेदथ
उत्तम
मेदामि
मेदावः
मेदामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदते
मेदेते
मेदन्ते
मध्यम
मेदसे
मेदेथे
मेदध्वे
उत्तम
मेदे
मेदावहे
मेदामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिमेद
मिमिदतुः
मिमिदुः
मध्यम
मिमेदिथ
मिमिदथुः
मिमिद
उत्तम
मिमेद
मिमिदिव
मिमिदिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमिदे
मिमिदाते
मिमिदिरे
मध्यम
मिमिदिषे
मिमिदाथे
मिमिदिध्वे
उत्तम
मिमिदे
मिमिदिवहे
मिमिदिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मेदिता
मेदितारौ
मेदितारः
मध्यम
मेदितासि
मेदितास्थः
मेदितास्थ
उत्तम
मेदितास्मि
मेदितास्वः
मेदितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदिता
मेदितारौ
मेदितारः
मध्यम
मेदितासे
मेदितासाथे
मेदिताध्वे
उत्तम
मेदिताहे
मेदितास्वहे
मेदितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मेदिष्यति
मेदिष्यतः
मेदिष्यन्ति
मध्यम
मेदिष्यसि
मेदिष्यथः
मेदिष्यथ
उत्तम
मेदिष्यामि
मेदिष्यावः
मेदिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदिष्यते
मेदिष्येते
मेदिष्यन्ते
मध्यम
मेदिष्यसे
मेदिष्येथे
मेदिष्यध्वे
उत्तम
मेदिष्ये
मेदिष्यावहे
मेदिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मेदतात् / मेदताद् / मेदतु
मेदताम्
मेदन्तु
मध्यम
मेदतात् / मेदताद् / मेद
मेदतम्
मेदत
उत्तम
मेदानि
मेदाव
मेदाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदताम्
मेदेताम्
मेदन्ताम्
मध्यम
मेदस्व
मेदेथाम्
मेदध्वम्
उत्तम
मेदै
मेदावहै
मेदामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमेदत् / अमेदद्
अमेदताम्
अमेदन्
मध्यम
अमेदः
अमेदतम्
अमेदत
उत्तम
अमेदम्
अमेदाव
अमेदाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमेदत
अमेदेताम्
अमेदन्त
मध्यम
अमेदथाः
अमेदेथाम्
अमेदध्वम्
उत्तम
अमेदे
अमेदावहि
अमेदामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मेदेत् / मेदेद्
मेदेताम्
मेदेयुः
मध्यम
मेदेः
मेदेतम्
मेदेत
उत्तम
मेदेयम्
मेदेव
मेदेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदेत
मेदेयाताम्
मेदेरन्
मध्यम
मेदेथाः
मेदेयाथाम्
मेदेध्वम्
उत्तम
मेदेय
मेदेवहि
मेदेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिद्यात् / मिद्याद्
मिद्यास्ताम्
मिद्यासुः
मध्यम
मिद्याः
मिद्यास्तम्
मिद्यास्त
उत्तम
मिद्यासम्
मिद्यास्व
मिद्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेदिषीष्ट
मेदिषीयास्ताम्
मेदिषीरन्
मध्यम
मेदिषीष्ठाः
मेदिषीयास्थाम्
मेदिषीध्वम्
उत्तम
मेदिषीय
मेदिषीवहि
मेदिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमेदीत् / अमेदीद्
अमेदिष्टाम्
अमेदिषुः
मध्यम
अमेदीः
अमेदिष्टम्
अमेदिष्ट
उत्तम
अमेदिषम्
अमेदिष्व
अमेदिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमेदिष्ट
अमेदिषाताम्
अमेदिषत
मध्यम
अमेदिष्ठाः
अमेदिषाथाम्
अमेदिढ्वम्
उत्तम
अमेदिषि
अमेदिष्वहि
अमेदिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमेदिष्यत् / अमेदिष्यद्
अमेदिष्यताम्
अमेदिष्यन्
मध्यम
अमेदिष्यः
अमेदिष्यतम्
अमेदिष्यत
उत्तम
अमेदिष्यम्
अमेदिष्याव
अमेदिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमेदिष्यत
अमेदिष्येताम्
अमेदिष्यन्त
मध्यम
अमेदिष्यथाः
अमेदिष्येथाम्
अमेदिष्यध्वम्
उत्तम
अमेदिष्ये
अमेदिष्यावहि
अमेदिष्यामहि