मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ममस्के
ममस्काते
ममस्किरे
मध्यम
ममस्किषे
ममस्काथे
ममस्किध्वे
उत्तम
ममस्के
ममस्किवहे
ममस्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ममस्के
ममस्काते
ममस्किरे
मध्यम
ममस्किषे
ममस्काथे
ममस्किध्वे
उत्तम
ममस्के
ममस्किवहे
ममस्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः