मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्दते
मन्देते
मन्दन्ते
मध्यम
मन्दसे
मन्देथे
मन्दध्वे
उत्तम
मन्दे
मन्दावहे
मन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममन्दे
ममन्दाते
ममन्दिरे
मध्यम
ममन्दिषे
ममन्दाथे
ममन्दिध्वे
उत्तम
ममन्दे
ममन्दिवहे
ममन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्दिता
मन्दितारौ
मन्दितारः
मध्यम
मन्दितासे
मन्दितासाथे
मन्दिताध्वे
उत्तम
मन्दिताहे
मन्दितास्वहे
मन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्दिष्यते
मन्दिष्येते
मन्दिष्यन्ते
मध्यम
मन्दिष्यसे
मन्दिष्येथे
मन्दिष्यध्वे
उत्तम
मन्दिष्ये
मन्दिष्यावहे
मन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्दताम्
मन्देताम्
मन्दन्ताम्
मध्यम
मन्दस्व
मन्देथाम्
मन्दध्वम्
उत्तम
मन्दै
मन्दावहै
मन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्दत
अमन्देताम्
अमन्दन्त
मध्यम
अमन्दथाः
अमन्देथाम्
अमन्दध्वम्
उत्तम
अमन्दे
अमन्दावहि
अमन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्देत
मन्देयाताम्
मन्देरन्
मध्यम
मन्देथाः
मन्देयाथाम्
मन्देध्वम्
उत्तम
मन्देय
मन्देवहि
मन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्दिषीष्ट
मन्दिषीयास्ताम्
मन्दिषीरन्
मध्यम
मन्दिषीष्ठाः
मन्दिषीयास्थाम्
मन्दिषीध्वम्
उत्तम
मन्दिषीय
मन्दिषीवहि
मन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्दिष्ट
अमन्दिषाताम्
अमन्दिषत
मध्यम
अमन्दिष्ठाः
अमन्दिषाथाम्
अमन्दिढ्वम्
उत्तम
अमन्दिषि
अमन्दिष्वहि
अमन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्दिष्यत
अमन्दिष्येताम्
अमन्दिष्यन्त
मध्यम
अमन्दिष्यथाः
अमन्दिष्येथाम्
अमन्दिष्यध्वम्
उत्तम
अमन्दिष्ये
अमन्दिष्यावहि
अमन्दिष्यामहि