मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमन्थत् / अमन्थद्
अमन्थताम्
अमन्थन्
मध्यम
अमन्थः
अमन्थतम्
अमन्थत
उत्तम
अमन्थम्
अमन्थाव
अमन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमथ्यत
अमथ्येताम्
अमथ्यन्त
मध्यम
अमथ्यथाः
अमथ्येथाम्
अमथ्यध्वम्
उत्तम
अमथ्ये
अमथ्यावहि
अमथ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः