मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ममञ्चे
ममञ्चाते
ममञ्चिरे
मध्यम
ममञ्चिषे
ममञ्चाथे
ममञ्चिध्वे
उत्तम
ममञ्चे
ममञ्चिवहे
ममञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ममञ्चे
ममञ्चाते
ममञ्चिरे
मध्यम
ममञ्चिषे
ममञ्चाथे
ममञ्चिध्वे
उत्तम
ममञ्चे
ममञ्चिवहे
ममञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः