मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चते
मञ्चेते
मञ्चन्ते
मध्यम
मञ्चसे
मञ्चेथे
मञ्चध्वे
उत्तम
मञ्चे
मञ्चावहे
मञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममञ्चे
ममञ्चाते
ममञ्चिरे
मध्यम
ममञ्चिषे
ममञ्चाथे
ममञ्चिध्वे
उत्तम
ममञ्चे
ममञ्चिवहे
ममञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चिता
मञ्चितारौ
मञ्चितारः
मध्यम
मञ्चितासे
मञ्चितासाथे
मञ्चिताध्वे
उत्तम
मञ्चिताहे
मञ्चितास्वहे
मञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चिष्यते
मञ्चिष्येते
मञ्चिष्यन्ते
मध्यम
मञ्चिष्यसे
मञ्चिष्येथे
मञ्चिष्यध्वे
उत्तम
मञ्चिष्ये
मञ्चिष्यावहे
मञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चताम्
मञ्चेताम्
मञ्चन्ताम्
मध्यम
मञ्चस्व
मञ्चेथाम्
मञ्चध्वम्
उत्तम
मञ्चै
मञ्चावहै
मञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्चत
अमञ्चेताम्
अमञ्चन्त
मध्यम
अमञ्चथाः
अमञ्चेथाम्
अमञ्चध्वम्
उत्तम
अमञ्चे
अमञ्चावहि
अमञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चेत
मञ्चेयाताम्
मञ्चेरन्
मध्यम
मञ्चेथाः
मञ्चेयाथाम्
मञ्चेध्वम्
उत्तम
मञ्चेय
मञ्चेवहि
मञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चिषीष्ट
मञ्चिषीयास्ताम्
मञ्चिषीरन्
मध्यम
मञ्चिषीष्ठाः
मञ्चिषीयास्थाम्
मञ्चिषीध्वम्
उत्तम
मञ्चिषीय
मञ्चिषीवहि
मञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्चिष्ट
अमञ्चिषाताम्
अमञ्चिषत
मध्यम
अमञ्चिष्ठाः
अमञ्चिषाथाम्
अमञ्चिढ्वम्
उत्तम
अमञ्चिषि
अमञ्चिष्वहि
अमञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्चिष्यत
अमञ्चिष्येताम्
अमञ्चिष्यन्त
मध्यम
अमञ्चिष्यथाः
अमञ्चिष्येथाम्
अमञ्चिष्यध्वम्
उत्तम
अमञ्चिष्ये
अमञ्चिष्यावहि
अमञ्चिष्यामहि