मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्घति
मङ्घतः
मङ्घन्ति
मध्यम
मङ्घसि
मङ्घथः
मङ्घथ
उत्तम
मङ्घामि
मङ्घावः
मङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममङ्घ
ममङ्घतुः
ममङ्घुः
मध्यम
ममङ्घिथ
ममङ्घथुः
ममङ्घ
उत्तम
ममङ्घ
ममङ्घिव
ममङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्घिता
मङ्घितारौ
मङ्घितारः
मध्यम
मङ्घितासि
मङ्घितास्थः
मङ्घितास्थ
उत्तम
मङ्घितास्मि
मङ्घितास्वः
मङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्घिष्यति
मङ्घिष्यतः
मङ्घिष्यन्ति
मध्यम
मङ्घिष्यसि
मङ्घिष्यथः
मङ्घिष्यथ
उत्तम
मङ्घिष्यामि
मङ्घिष्यावः
मङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्घतात् / मङ्घताद् / मङ्घतु
मङ्घताम्
मङ्घन्तु
मध्यम
मङ्घतात् / मङ्घताद् / मङ्घ
मङ्घतम्
मङ्घत
उत्तम
मङ्घानि
मङ्घाव
मङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमङ्घत् / अमङ्घद्
अमङ्घताम्
अमङ्घन्
मध्यम
अमङ्घः
अमङ्घतम्
अमङ्घत
उत्तम
अमङ्घम्
अमङ्घाव
अमङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्घेत् / मङ्घेद्
मङ्घेताम्
मङ्घेयुः
मध्यम
मङ्घेः
मङ्घेतम्
मङ्घेत
उत्तम
मङ्घेयम्
मङ्घेव
मङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्घ्यात् / मङ्घ्याद्
मङ्घ्यास्ताम्
मङ्घ्यासुः
मध्यम
मङ्घ्याः
मङ्घ्यास्तम्
मङ्घ्यास्त
उत्तम
मङ्घ्यासम्
मङ्घ्यास्व
मङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमङ्घीत् / अमङ्घीद्
अमङ्घिष्टाम्
अमङ्घिषुः
मध्यम
अमङ्घीः
अमङ्घिष्टम्
अमङ्घिष्ट
उत्तम
अमङ्घिषम्
अमङ्घिष्व
अमङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमङ्घिष्यत् / अमङ्घिष्यद्
अमङ्घिष्यताम्
अमङ्घिष्यन्
मध्यम
अमङ्घिष्यः
अमङ्घिष्यतम्
अमङ्घिष्यत
उत्तम
अमङ्घिष्यम्
अमङ्घिष्याव
अमङ्घिष्याम