मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्खति
मङ्खतः
मङ्खन्ति
मध्यम
मङ्खसि
मङ्खथः
मङ्खथ
उत्तम
मङ्खामि
मङ्खावः
मङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममङ्ख
ममङ्खतुः
ममङ्खुः
मध्यम
ममङ्खिथ
ममङ्खथुः
ममङ्ख
उत्तम
ममङ्ख
ममङ्खिव
ममङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्खिता
मङ्खितारौ
मङ्खितारः
मध्यम
मङ्खितासि
मङ्खितास्थः
मङ्खितास्थ
उत्तम
मङ्खितास्मि
मङ्खितास्वः
मङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्खिष्यति
मङ्खिष्यतः
मङ्खिष्यन्ति
मध्यम
मङ्खिष्यसि
मङ्खिष्यथः
मङ्खिष्यथ
उत्तम
मङ्खिष्यामि
मङ्खिष्यावः
मङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्खतात् / मङ्खताद् / मङ्खतु
मङ्खताम्
मङ्खन्तु
मध्यम
मङ्खतात् / मङ्खताद् / मङ्ख
मङ्खतम्
मङ्खत
उत्तम
मङ्खानि
मङ्खाव
मङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमङ्खत् / अमङ्खद्
अमङ्खताम्
अमङ्खन्
मध्यम
अमङ्खः
अमङ्खतम्
अमङ्खत
उत्तम
अमङ्खम्
अमङ्खाव
अमङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्खेत् / मङ्खेद्
मङ्खेताम्
मङ्खेयुः
मध्यम
मङ्खेः
मङ्खेतम्
मङ्खेत
उत्तम
मङ्खेयम्
मङ्खेव
मङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मङ्ख्यात् / मङ्ख्याद्
मङ्ख्यास्ताम्
मङ्ख्यासुः
मध्यम
मङ्ख्याः
मङ्ख्यास्तम्
मङ्ख्यास्त
उत्तम
मङ्ख्यासम्
मङ्ख्यास्व
मङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमङ्खीत् / अमङ्खीद्
अमङ्खिष्टाम्
अमङ्खिषुः
मध्यम
अमङ्खीः
अमङ्खिष्टम्
अमङ्खिष्ट
उत्तम
अमङ्खिषम्
अमङ्खिष्व
अमङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमङ्खिष्यत् / अमङ्खिष्यद्
अमङ्खिष्यताम्
अमङ्खिष्यन्
मध्यम
अमङ्खिष्यः
अमङ्खिष्यतम्
अमङ्खिष्यत
उत्तम
अमङ्खिष्यम्
अमङ्खिष्याव
अमङ्खिष्याम