मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्किष्यत
अमङ्किष्येताम्
अमङ्किष्यन्त
मध्यम
अमङ्किष्यथाः
अमङ्किष्येथाम्
अमङ्किष्यध्वम्
उत्तम
अमङ्किष्ये
अमङ्किष्यावहि
अमङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्किष्यत
अमङ्किष्येताम्
अमङ्किष्यन्त
मध्यम
अमङ्किष्यथाः
अमङ्किष्येथाम्
अमङ्किष्यध्वम्
उत्तम
अमङ्किष्ये
अमङ्किष्यावहि
अमङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः