मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मच्यते
मच्येते
मच्यन्ते
मध्यम
मच्यसे
मच्येथे
मच्यध्वे
उत्तम
मच्ये
मच्यावहे
मच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेचे
मेचाते
मेचिरे
मध्यम
मेचिषे
मेचाथे
मेचिध्वे
उत्तम
मेचे
मेचिवहे
मेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मचिता
मचितारौ
मचितारः
मध्यम
मचितासे
मचितासाथे
मचिताध्वे
उत्तम
मचिताहे
मचितास्वहे
मचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मचिष्यते
मचिष्येते
मचिष्यन्ते
मध्यम
मचिष्यसे
मचिष्येथे
मचिष्यध्वे
उत्तम
मचिष्ये
मचिष्यावहे
मचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मच्यताम्
मच्येताम्
मच्यन्ताम्
मध्यम
मच्यस्व
मच्येथाम्
मच्यध्वम्
उत्तम
मच्यै
मच्यावहै
मच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमच्यत
अमच्येताम्
अमच्यन्त
मध्यम
अमच्यथाः
अमच्येथाम्
अमच्यध्वम्
उत्तम
अमच्ये
अमच्यावहि
अमच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मच्येत
मच्येयाताम्
मच्येरन्
मध्यम
मच्येथाः
मच्येयाथाम्
मच्येध्वम्
उत्तम
मच्येय
मच्येवहि
मच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मचिषीष्ट
मचिषीयास्ताम्
मचिषीरन्
मध्यम
मचिषीष्ठाः
मचिषीयास्थाम्
मचिषीध्वम्
उत्तम
मचिषीय
मचिषीवहि
मचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाचि
अमचिषाताम्
अमचिषत
मध्यम
अमचिष्ठाः
अमचिषाथाम्
अमचिढ्वम्
उत्तम
अमचिषि
अमचिष्वहि
अमचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमचिष्यत
अमचिष्येताम्
अमचिष्यन्त
मध्यम
अमचिष्यथाः
अमचिष्येथाम्
अमचिष्यध्वम्
उत्तम
अमचिष्ये
अमचिष्यावहि
अमचिष्यामहि