मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमाखीत् / अमाखीद् / अमखीत् / अमखीद्
अमाखिष्टाम् / अमखिष्टाम्
अमाखिषुः / अमखिषुः
मध्यम
अमाखीः / अमखीः
अमाखिष्टम् / अमखिष्टम्
अमाखिष्ट / अमखिष्ट
उत्तम
अमाखिषम् / अमखिषम्
अमाखिष्व / अमखिष्व
अमाखिष्म / अमखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमाखि
अमखिषाताम्
अमखिषत
मध्यम
अमखिष्ठाः
अमखिषाथाम्
अमखिढ्वम्
उत्तम
अमखिषि
अमखिष्वहि
अमखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः