भ्लाश् धातुरूपाणि - टुभ्लाशृँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्लाश्यते / भ्लाशते
भ्लाश्येते / भ्लाशेते
भ्लाश्यन्ते / भ्लाशन्ते
मध्यम
भ्लाश्यसे / भ्लाशसे
भ्लाश्येथे / भ्लाशेथे
भ्लाश्यध्वे / भ्लाशध्वे
उत्तम
भ्लाश्ये / भ्लाशे
भ्लाश्यावहे / भ्लाशावहे
भ्लाश्यामहे / भ्लाशामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्लेशे / बभ्लाशे
भ्लेशाते / बभ्लाशाते
भ्लेशिरे / बभ्लाशिरे
मध्यम
भ्लेशिषे / बभ्लाशिषे
भ्लेशाथे / बभ्लाशाथे
भ्लेशिध्वे / बभ्लाशिध्वे
उत्तम
भ्लेशे / बभ्लाशे
भ्लेशिवहे / बभ्लाशिवहे
भ्लेशिमहे / बभ्लाशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्लाशिता
भ्लाशितारौ
भ्लाशितारः
मध्यम
भ्लाशितासे
भ्लाशितासाथे
भ्लाशिताध्वे
उत्तम
भ्लाशिताहे
भ्लाशितास्वहे
भ्लाशितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्लाशिष्यते
भ्लाशिष्येते
भ्लाशिष्यन्ते
मध्यम
भ्लाशिष्यसे
भ्लाशिष्येथे
भ्लाशिष्यध्वे
उत्तम
भ्लाशिष्ये
भ्लाशिष्यावहे
भ्लाशिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्लाश्यताम् / भ्लाशताम्
भ्लाश्येताम् / भ्लाशेताम्
भ्लाश्यन्ताम् / भ्लाशन्ताम्
मध्यम
भ्लाश्यस्व / भ्लाशस्व
भ्लाश्येथाम् / भ्लाशेथाम्
भ्लाश्यध्वम् / भ्लाशध्वम्
उत्तम
भ्लाश्यै / भ्लाशै
भ्लाश्यावहै / भ्लाशावहै
भ्लाश्यामहै / भ्लाशामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्लाश्यत / अभ्लाशत
अभ्लाश्येताम् / अभ्लाशेताम्
अभ्लाश्यन्त / अभ्लाशन्त
मध्यम
अभ्लाश्यथाः / अभ्लाशथाः
अभ्लाश्येथाम् / अभ्लाशेथाम्
अभ्लाश्यध्वम् / अभ्लाशध्वम्
उत्तम
अभ्लाश्ये / अभ्लाशे
अभ्लाश्यावहि / अभ्लाशावहि
अभ्लाश्यामहि / अभ्लाशामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भ्लाश्येत / भ्लाशेत
भ्लाश्येयाताम् / भ्लाशेयाताम्
भ्लाश्येरन् / भ्लाशेरन्
मध्यम
भ्लाश्येथाः / भ्लाशेथाः
भ्लाश्येयाथाम् / भ्लाशेयाथाम्
भ्लाश्येध्वम् / भ्लाशेध्वम्
उत्तम
भ्लाश्येय / भ्लाशेय
भ्लाश्येवहि / भ्लाशेवहि
भ्लाश्येमहि / भ्लाशेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भ्लाशिषीष्ट
भ्लाशिषीयास्ताम्
भ्लाशिषीरन्
मध्यम
भ्लाशिषीष्ठाः
भ्लाशिषीयास्थाम्
भ्लाशिषीध्वम्
उत्तम
भ्लाशिषीय
भ्लाशिषीवहि
भ्लाशिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्लाशिष्ट
अभ्लाशिषाताम्
अभ्लाशिषत
मध्यम
अभ्लाशिष्ठाः
अभ्लाशिषाथाम्
अभ्लाशिढ्वम्
उत्तम
अभ्लाशिषि
अभ्लाशिष्वहि
अभ्लाशिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्लाशिष्यत
अभ्लाशिष्येताम्
अभ्लाशिष्यन्त
मध्यम
अभ्लाशिष्यथाः
अभ्लाशिष्येथाम्
अभ्लाशिष्यध्वम्
उत्तम
अभ्लाशिष्ये
अभ्लाशिष्यावहि
अभ्लाशिष्यामहि