भ्राश् धातुरूपाणि - टुभ्राशृँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्राश्यते / भ्राशते
भ्राश्येते / भ्राशेते
भ्राश्यन्ते / भ्राशन्ते
मध्यम
भ्राश्यसे / भ्राशसे
भ्राश्येथे / भ्राशेथे
भ्राश्यध्वे / भ्राशध्वे
उत्तम
भ्राश्ये / भ्राशे
भ्राश्यावहे / भ्राशावहे
भ्राश्यामहे / भ्राशामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्रेशे / बभ्राशे
भ्रेशाते / बभ्राशाते
भ्रेशिरे / बभ्राशिरे
मध्यम
भ्रेशिषे / बभ्राशिषे
भ्रेशाथे / बभ्राशाथे
भ्रेशिध्वे / बभ्राशिध्वे
उत्तम
भ्रेशे / बभ्राशे
भ्रेशिवहे / बभ्राशिवहे
भ्रेशिमहे / बभ्राशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्राशिता
भ्राशितारौ
भ्राशितारः
मध्यम
भ्राशितासे
भ्राशितासाथे
भ्राशिताध्वे
उत्तम
भ्राशिताहे
भ्राशितास्वहे
भ्राशितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्राशिष्यते
भ्राशिष्येते
भ्राशिष्यन्ते
मध्यम
भ्राशिष्यसे
भ्राशिष्येथे
भ्राशिष्यध्वे
उत्तम
भ्राशिष्ये
भ्राशिष्यावहे
भ्राशिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भ्राश्यताम् / भ्राशताम्
भ्राश्येताम् / भ्राशेताम्
भ्राश्यन्ताम् / भ्राशन्ताम्
मध्यम
भ्राश्यस्व / भ्राशस्व
भ्राश्येथाम् / भ्राशेथाम्
भ्राश्यध्वम् / भ्राशध्वम्
उत्तम
भ्राश्यै / भ्राशै
भ्राश्यावहै / भ्राशावहै
भ्राश्यामहै / भ्राशामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्राश्यत / अभ्राशत
अभ्राश्येताम् / अभ्राशेताम्
अभ्राश्यन्त / अभ्राशन्त
मध्यम
अभ्राश्यथाः / अभ्राशथाः
अभ्राश्येथाम् / अभ्राशेथाम्
अभ्राश्यध्वम् / अभ्राशध्वम्
उत्तम
अभ्राश्ये / अभ्राशे
अभ्राश्यावहि / अभ्राशावहि
अभ्राश्यामहि / अभ्राशामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भ्राश्येत / भ्राशेत
भ्राश्येयाताम् / भ्राशेयाताम्
भ्राश्येरन् / भ्राशेरन्
मध्यम
भ्राश्येथाः / भ्राशेथाः
भ्राश्येयाथाम् / भ्राशेयाथाम्
भ्राश्येध्वम् / भ्राशेध्वम्
उत्तम
भ्राश्येय / भ्राशेय
भ्राश्येवहि / भ्राशेवहि
भ्राश्येमहि / भ्राशेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भ्राशिषीष्ट
भ्राशिषीयास्ताम्
भ्राशिषीरन्
मध्यम
भ्राशिषीष्ठाः
भ्राशिषीयास्थाम्
भ्राशिषीध्वम्
उत्तम
भ्राशिषीय
भ्राशिषीवहि
भ्राशिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्राशिष्ट
अभ्राशिषाताम्
अभ्राशिषत
मध्यम
अभ्राशिष्ठाः
अभ्राशिषाथाम्
अभ्राशिढ्वम्
उत्तम
अभ्राशिषि
अभ्राशिष्वहि
अभ्राशिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्राशिष्यत
अभ्राशिष्येताम्
अभ्राशिष्यन्त
मध्यम
अभ्राशिष्यथाः
अभ्राशिष्येथाम्
अभ्राशिष्यध्वम्
उत्तम
अभ्राशिष्ये
अभ्राशिष्यावहि
अभ्राशिष्यामहि