भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भर्क्षीष्ट / भ्रक्षीष्ट
भर्क्षीयास्ताम् / भ्रक्षीयास्ताम्
भर्क्षीरन् / भ्रक्षीरन्
मध्यम
भर्क्षीष्ठाः / भ्रक्षीष्ठाः
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम्
भर्क्षीध्वम् / भ्रक्षीध्वम्
उत्तम
भर्क्षीय / भ्रक्षीय
भर्क्षीवहि / भ्रक्षीवहि
भर्क्षीमहि / भ्रक्षीमहि