भ्रम् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

भ्रमुँ चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद्
भ्राम्येताम् / भ्रमेताम्
भ्राम्येयुः / भ्रमेयुः
मध्यम
भ्राम्येः / भ्रमेः
भ्राम्येतम् / भ्रमेतम्
भ्राम्येत / भ्रमेत
उत्तम
भ्राम्येयम् / भ्रमेयम्
भ्राम्येव / भ्रमेव
भ्राम्येम / भ्रमेम