भ्रम् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

भ्रमुँ चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भ्राम्यति / भ्रमति
भ्राम्यतः / भ्रमतः
भ्राम्यन्ति / भ्रमन्ति
मध्यम
भ्राम्यसि / भ्रमसि
भ्राम्यथः / भ्रमथः
भ्राम्यथ / भ्रमथ
उत्तम
भ्राम्यामि / भ्रमामि
भ्राम्यावः / भ्रमावः
भ्राम्यामः / भ्रमामः