भ्रंश् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

भ्रंशुँ अधःपतने - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भ्रश्यतात् / भ्रश्यताद् / भ्रश्यतु
भ्रश्यताम्
भ्रश्यन्तु
मध्यम
भ्रश्यतात् / भ्रश्यताद् / भ्रश्य
भ्रश्यतम्
भ्रश्यत
उत्तम
भ्रश्यानि
भ्रश्याव
भ्रश्याम